वांछित मन्त्र चुनें

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥

अंग्रेज़ी लिप्यंतरण

yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā | śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṁ yajasva tanvaṁ vṛdhānaḥ ||

पद पाठ

या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा । शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥ १०.८१.५

ऋग्वेद » मण्डल:10» सूक्त:81» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:16» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वकर्मन्) हे विश्व के रचनेवाले परमेश्वर ! (ते धामानि) तेरे व्यापने के योग्य मुख्य स्थान (या परमाणि) जो उत्कृष्ट द्युलोकवाले हैं (या मध्यमा) जो मध्यम अन्तरिक्षसम्बन्धी (उत) और (या-अवमानि) जो पृथिवीलोक के अन्तर्गत हैं (इमा) इन सब को (सखिभ्यः शिक्ष) हम समान धर्मवाले चेतन उपासकों के लिए ज्ञानद्वारा प्राप्त करा (स्वधावः) हे अन्न देनेवाले या रस देनेवाले परमात्मन् ! (तन्वं वृधानः) हमारे शरीर के बढ़ानेहेतु (हविषि स्वयं यजस्व) भोग के निमित्त या भोग्य को स्वयं प्रदान कर ॥५॥
भावार्थभाषाः - परमात्मा तीनों लोकों और वहाँ के समस्त पदार्थों के अन्दर व्यापक है। उन सब का ज्ञान वेद द्वारा देता है। शरीरवृद्धि के लिए अन्न और रस भी प्रदान करता है। वह ऐसा परमात्मा धन्यवाद के योग्य तथा उपासनीय है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वकर्मन्) हे विश्वरचयितः परमेश्वर ! (ते धामानि) तव व्याप्तुं योग्यानि मुख्यस्थानानि (या परमाणि) यानि खलूच्चानि द्युलोकगतानि (सा मध्यमा) यानि ह्यन्तरिक्षगतानि (उत) अपि च (या-अवमानि) यानि पृथिवीलोकसमाविष्टानि सन्ति (इमा सखिभ्यः शिक्ष) इमानि खल्वस्मभ्यं समानधर्मिभ्यो ज्ञानवद्भ्यः सूपासकेभ्यो ज्ञानद्वारा प्रयच्छ-अन्तरे स्थापय (स्वधावः) हे अन्नवन् यद्वा रसमय परमात्मन् ! “स्वधा अन्ननाम” [निघ० २।७] “स्वधायै त्वेति रसाय त्वेत्येवैतदाह” [श० ५।४।३।७] (तन्वं वृधानः) अस्मच्छरीरं वर्धयमानो वर्धनहेतो: (हविषि स्वयं यजस्व) अदननिमित्तं यद्वाऽन्नमत्र “व्यत्येयन सप्तमी” स्वयं प्रयच्छ ॥५॥